| Singular | Dual | Plural |
Nominativo |
आत्मसाची
ātmasācī
|
आत्मसाचिनौ
ātmasācinau
|
आत्मसाचिनः
ātmasācinaḥ
|
Vocativo |
आत्मसाचिन्
ātmasācin
|
आत्मसाचिनौ
ātmasācinau
|
आत्मसाचिनः
ātmasācinaḥ
|
Acusativo |
आत्मसाचिनम्
ātmasācinam
|
आत्मसाचिनौ
ātmasācinau
|
आत्मसाचिनः
ātmasācinaḥ
|
Instrumental |
आत्मसाचिना
ātmasācinā
|
आत्मसाचिभ्याम्
ātmasācibhyām
|
आत्मसाचिभिः
ātmasācibhiḥ
|
Dativo |
आत्मसाचिने
ātmasācine
|
आत्मसाचिभ्याम्
ātmasācibhyām
|
आत्मसाचिभ्यः
ātmasācibhyaḥ
|
Ablativo |
आत्मसाचिनः
ātmasācinaḥ
|
आत्मसाचिभ्याम्
ātmasācibhyām
|
आत्मसाचिभ्यः
ātmasācibhyaḥ
|
Genitivo |
आत्मसाचिनः
ātmasācinaḥ
|
आत्मसाचिनोः
ātmasācinoḥ
|
आत्मसाचिनाम्
ātmasācinām
|
Locativo |
आत्मसाचिनि
ātmasācini
|
आत्मसाचिनोः
ātmasācinoḥ
|
आत्मसाचिषु
ātmasāciṣu
|