| Singular | Dual | Plural |
| Nominativo |
आत्मसाची
ātmasācī
|
आत्मसाचिनौ
ātmasācinau
|
आत्मसाचिनः
ātmasācinaḥ
|
| Vocativo |
आत्मसाचिन्
ātmasācin
|
आत्मसाचिनौ
ātmasācinau
|
आत्मसाचिनः
ātmasācinaḥ
|
| Acusativo |
आत्मसाचिनम्
ātmasācinam
|
आत्मसाचिनौ
ātmasācinau
|
आत्मसाचिनः
ātmasācinaḥ
|
| Instrumental |
आत्मसाचिना
ātmasācinā
|
आत्मसाचिभ्याम्
ātmasācibhyām
|
आत्मसाचिभिः
ātmasācibhiḥ
|
| Dativo |
आत्मसाचिने
ātmasācine
|
आत्मसाचिभ्याम्
ātmasācibhyām
|
आत्मसाचिभ्यः
ātmasācibhyaḥ
|
| Ablativo |
आत्मसाचिनः
ātmasācinaḥ
|
आत्मसाचिभ्याम्
ātmasācibhyām
|
आत्मसाचिभ्यः
ātmasācibhyaḥ
|
| Genitivo |
आत्मसाचिनः
ātmasācinaḥ
|
आत्मसाचिनोः
ātmasācinoḥ
|
आत्मसाचिनाम्
ātmasācinām
|
| Locativo |
आत्मसाचिनि
ātmasācini
|
आत्मसाचिनोः
ātmasācinoḥ
|
आत्मसाचिषु
ātmasāciṣu
|