Sanskrit tools

Sanskrit declension


Declension of आभोजिनी ābhojinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative आभोजिनी ābhojinī
आभोजिन्यौ ābhojinyau
आभोजिन्यः ābhojinyaḥ
Vocative आभोजिनि ābhojini
आभोजिन्यौ ābhojinyau
आभोजिन्यः ābhojinyaḥ
Accusative आभोजिनीम् ābhojinīm
आभोजिन्यौ ābhojinyau
आभोजिनीः ābhojinīḥ
Instrumental आभोजिन्या ābhojinyā
आभोजिनीभ्याम् ābhojinībhyām
आभोजिनीभिः ābhojinībhiḥ
Dative आभोजिन्यै ābhojinyai
आभोजिनीभ्याम् ābhojinībhyām
आभोजिनीभ्यः ābhojinībhyaḥ
Ablative आभोजिन्याः ābhojinyāḥ
आभोजिनीभ्याम् ābhojinībhyām
आभोजिनीभ्यः ābhojinībhyaḥ
Genitive आभोजिन्याः ābhojinyāḥ
आभोजिन्योः ābhojinyoḥ
आभोजिनीनाम् ābhojinīnām
Locative आभोजिन्याम् ābhojinyām
आभोजिन्योः ābhojinyoḥ
आभोजिनीषु ābhojinīṣu