| Singular | Dual | Plural |
Nominativo |
आभोजिनी
ābhojinī
|
आभोजिन्यौ
ābhojinyau
|
आभोजिन्यः
ābhojinyaḥ
|
Vocativo |
आभोजिनि
ābhojini
|
आभोजिन्यौ
ābhojinyau
|
आभोजिन्यः
ābhojinyaḥ
|
Acusativo |
आभोजिनीम्
ābhojinīm
|
आभोजिन्यौ
ābhojinyau
|
आभोजिनीः
ābhojinīḥ
|
Instrumental |
आभोजिन्या
ābhojinyā
|
आभोजिनीभ्याम्
ābhojinībhyām
|
आभोजिनीभिः
ābhojinībhiḥ
|
Dativo |
आभोजिन्यै
ābhojinyai
|
आभोजिनीभ्याम्
ābhojinībhyām
|
आभोजिनीभ्यः
ābhojinībhyaḥ
|
Ablativo |
आभोजिन्याः
ābhojinyāḥ
|
आभोजिनीभ्याम्
ābhojinībhyām
|
आभोजिनीभ्यः
ābhojinībhyaḥ
|
Genitivo |
आभोजिन्याः
ābhojinyāḥ
|
आभोजिन्योः
ābhojinyoḥ
|
आभोजिनीनाम्
ābhojinīnām
|
Locativo |
आभोजिन्याम्
ābhojinyām
|
आभोजिन्योः
ābhojinyoḥ
|
आभोजिनीषु
ābhojinīṣu
|