Sanskrit tools

Sanskrit declension


Declension of आमराक्षसी āmarākṣasī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative आमराक्षसी āmarākṣasī
आमराक्षस्यौ āmarākṣasyau
आमराक्षस्यः āmarākṣasyaḥ
Vocative आमराक्षसि āmarākṣasi
आमराक्षस्यौ āmarākṣasyau
आमराक्षस्यः āmarākṣasyaḥ
Accusative आमराक्षसीम् āmarākṣasīm
आमराक्षस्यौ āmarākṣasyau
आमराक्षसीः āmarākṣasīḥ
Instrumental आमराक्षस्या āmarākṣasyā
आमराक्षसीभ्याम् āmarākṣasībhyām
आमराक्षसीभिः āmarākṣasībhiḥ
Dative आमराक्षस्यै āmarākṣasyai
आमराक्षसीभ्याम् āmarākṣasībhyām
आमराक्षसीभ्यः āmarākṣasībhyaḥ
Ablative आमराक्षस्याः āmarākṣasyāḥ
आमराक्षसीभ्याम् āmarākṣasībhyām
आमराक्षसीभ्यः āmarākṣasībhyaḥ
Genitive आमराक्षस्याः āmarākṣasyāḥ
आमराक्षस्योः āmarākṣasyoḥ
आमराक्षसीनाम् āmarākṣasīnām
Locative आमराक्षस्याम् āmarākṣasyām
आमराक्षस्योः āmarākṣasyoḥ
आमराक्षसीषु āmarākṣasīṣu