| Singular | Dual | Plural |
Nominativo |
आमराक्षसी
āmarākṣasī
|
आमराक्षस्यौ
āmarākṣasyau
|
आमराक्षस्यः
āmarākṣasyaḥ
|
Vocativo |
आमराक्षसि
āmarākṣasi
|
आमराक्षस्यौ
āmarākṣasyau
|
आमराक्षस्यः
āmarākṣasyaḥ
|
Acusativo |
आमराक्षसीम्
āmarākṣasīm
|
आमराक्षस्यौ
āmarākṣasyau
|
आमराक्षसीः
āmarākṣasīḥ
|
Instrumental |
आमराक्षस्या
āmarākṣasyā
|
आमराक्षसीभ्याम्
āmarākṣasībhyām
|
आमराक्षसीभिः
āmarākṣasībhiḥ
|
Dativo |
आमराक्षस्यै
āmarākṣasyai
|
आमराक्षसीभ्याम्
āmarākṣasībhyām
|
आमराक्षसीभ्यः
āmarākṣasībhyaḥ
|
Ablativo |
आमराक्षस्याः
āmarākṣasyāḥ
|
आमराक्षसीभ्याम्
āmarākṣasībhyām
|
आमराक्षसीभ्यः
āmarākṣasībhyaḥ
|
Genitivo |
आमराक्षस्याः
āmarākṣasyāḥ
|
आमराक्षस्योः
āmarākṣasyoḥ
|
आमराक्षसीनाम्
āmarākṣasīnām
|
Locativo |
आमराक्षस्याम्
āmarākṣasyām
|
आमराक्षस्योः
āmarākṣasyoḥ
|
आमराक्षसीषु
āmarākṣasīṣu
|