Sanskrit tools

Sanskrit declension


Declension of आरग्वध āragvadha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आरग्वधम् āragvadham
आरग्वधे āragvadhe
आरग्वधानि āragvadhāni
Vocative आरग्वध āragvadha
आरग्वधे āragvadhe
आरग्वधानि āragvadhāni
Accusative आरग्वधम् āragvadham
आरग्वधे āragvadhe
आरग्वधानि āragvadhāni
Instrumental आरग्वधेन āragvadhena
आरग्वधाभ्याम् āragvadhābhyām
आरग्वधैः āragvadhaiḥ
Dative आरग्वधाय āragvadhāya
आरग्वधाभ्याम् āragvadhābhyām
आरग्वधेभ्यः āragvadhebhyaḥ
Ablative आरग्वधात् āragvadhāt
आरग्वधाभ्याम् āragvadhābhyām
आरग्वधेभ्यः āragvadhebhyaḥ
Genitive आरग्वधस्य āragvadhasya
आरग्वधयोः āragvadhayoḥ
आरग्वधानाम् āragvadhānām
Locative आरग्वधे āragvadhe
आरग्वधयोः āragvadhayoḥ
आरग्वधेषु āragvadheṣu