Herramientas de sánscrito

Declinación del sánscrito


Declinación de आरग्वध āragvadha, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आरग्वधम् āragvadham
आरग्वधे āragvadhe
आरग्वधानि āragvadhāni
Vocativo आरग्वध āragvadha
आरग्वधे āragvadhe
आरग्वधानि āragvadhāni
Acusativo आरग्वधम् āragvadham
आरग्वधे āragvadhe
आरग्वधानि āragvadhāni
Instrumental आरग्वधेन āragvadhena
आरग्वधाभ्याम् āragvadhābhyām
आरग्वधैः āragvadhaiḥ
Dativo आरग्वधाय āragvadhāya
आरग्वधाभ्याम् āragvadhābhyām
आरग्वधेभ्यः āragvadhebhyaḥ
Ablativo आरग्वधात् āragvadhāt
आरग्वधाभ्याम् āragvadhābhyām
आरग्वधेभ्यः āragvadhebhyaḥ
Genitivo आरग्वधस्य āragvadhasya
आरग्वधयोः āragvadhayoḥ
आरग्वधानाम् āragvadhānām
Locativo आरग्वधे āragvadhe
आरग्वधयोः āragvadhayoḥ
आरग्वधेषु āragvadheṣu