Szanszkrit eszközök

Szanszkrit ragozás


Ragozás: आरग्वध āragvadha, n.

Hivatkozás(ok) (angolul): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
Egyes számKettes számTöbbes szám
Alanyeset आरग्वधम् āragvadham
आरग्वधे āragvadhe
आरग्वधानि āragvadhāni
Megszólító eset आरग्वध āragvadha
आरग्वधे āragvadhe
आरग्वधानि āragvadhāni
Tárgyeset आरग्वधम् āragvadham
आरग्वधे āragvadhe
आरग्वधानि āragvadhāni
Eszközhatározó eset आरग्वधेन āragvadhena
आरग्वधाभ्याम् āragvadhābhyām
आरग्वधैः āragvadhaiḥ
Részeshatározó eset आरग्वधाय āragvadhāya
आरग्वधाभ्याम् āragvadhābhyām
आरग्वधेभ्यः āragvadhebhyaḥ
Ablatív eset आरग्वधात् āragvadhāt
आरग्वधाभ्याम् āragvadhābhyām
आरग्वधेभ्यः āragvadhebhyaḥ
Birtokos eset आरग्वधस्य āragvadhasya
आरग्वधयोः āragvadhayoḥ
आरग्वधानाम् āragvadhānām
Helyhatározói eset आरग्वधे āragvadhe
आरग्वधयोः āragvadhayoḥ
आरग्वधेषु āragvadheṣu