Singular | Dual | Plural | |
Nominative |
आशुषाणा
āśuṣāṇā |
आशुषाणे
āśuṣāṇe |
आशुषाणाः
āśuṣāṇāḥ |
Vocative |
आशुषाणे
āśuṣāṇe |
आशुषाणे
āśuṣāṇe |
आशुषाणाः
āśuṣāṇāḥ |
Accusative |
आशुषाणाम्
āśuṣāṇām |
आशुषाणे
āśuṣāṇe |
आशुषाणाः
āśuṣāṇāḥ |
Instrumental |
आशुषाणया
āśuṣāṇayā |
आशुषाणाभ्याम्
āśuṣāṇābhyām |
आशुषाणाभिः
āśuṣāṇābhiḥ |
Dative |
आशुषाणायै
āśuṣāṇāyai |
आशुषाणाभ्याम्
āśuṣāṇābhyām |
आशुषाणाभ्यः
āśuṣāṇābhyaḥ |
Ablative |
आशुषाणायाः
āśuṣāṇāyāḥ |
आशुषाणाभ्याम्
āśuṣāṇābhyām |
आशुषाणाभ्यः
āśuṣāṇābhyaḥ |
Genitive |
आशुषाणायाः
āśuṣāṇāyāḥ |
आशुषाणयोः
āśuṣāṇayoḥ |
आशुषाणानाम्
āśuṣāṇānām |
Locative |
आशुषाणायाम्
āśuṣāṇāyām |
आशुषाणयोः
āśuṣāṇayoḥ |
आशुषाणासु
āśuṣāṇāsu |