Sanskrit tools

Sanskrit declension


Declension of आशुषाणा āśuṣāṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आशुषाणा āśuṣāṇā
आशुषाणे āśuṣāṇe
आशुषाणाः āśuṣāṇāḥ
Vocative आशुषाणे āśuṣāṇe
आशुषाणे āśuṣāṇe
आशुषाणाः āśuṣāṇāḥ
Accusative आशुषाणाम् āśuṣāṇām
आशुषाणे āśuṣāṇe
आशुषाणाः āśuṣāṇāḥ
Instrumental आशुषाणया āśuṣāṇayā
आशुषाणाभ्याम् āśuṣāṇābhyām
आशुषाणाभिः āśuṣāṇābhiḥ
Dative आशुषाणायै āśuṣāṇāyai
आशुषाणाभ्याम् āśuṣāṇābhyām
आशुषाणाभ्यः āśuṣāṇābhyaḥ
Ablative आशुषाणायाः āśuṣāṇāyāḥ
आशुषाणाभ्याम् āśuṣāṇābhyām
आशुषाणाभ्यः āśuṣāṇābhyaḥ
Genitive आशुषाणायाः āśuṣāṇāyāḥ
आशुषाणयोः āśuṣāṇayoḥ
आशुषाणानाम् āśuṣāṇānām
Locative आशुषाणायाम् āśuṣāṇāyām
आशुषाणयोः āśuṣāṇayoḥ
आशुषाणासु āśuṣāṇāsu