| Singular | Dual | Plural | |
| Nominativo |
आशुषाणा
āśuṣāṇā |
आशुषाणे
āśuṣāṇe |
आशुषाणाः
āśuṣāṇāḥ |
| Vocativo |
आशुषाणे
āśuṣāṇe |
आशुषाणे
āśuṣāṇe |
आशुषाणाः
āśuṣāṇāḥ |
| Acusativo |
आशुषाणाम्
āśuṣāṇām |
आशुषाणे
āśuṣāṇe |
आशुषाणाः
āśuṣāṇāḥ |
| Instrumental |
आशुषाणया
āśuṣāṇayā |
आशुषाणाभ्याम्
āśuṣāṇābhyām |
आशुषाणाभिः
āśuṣāṇābhiḥ |
| Dativo |
आशुषाणायै
āśuṣāṇāyai |
आशुषाणाभ्याम्
āśuṣāṇābhyām |
आशुषाणाभ्यः
āśuṣāṇābhyaḥ |
| Ablativo |
आशुषाणायाः
āśuṣāṇāyāḥ |
आशुषाणाभ्याम्
āśuṣāṇābhyām |
आशुषाणाभ्यः
āśuṣāṇābhyaḥ |
| Genitivo |
आशुषाणायाः
āśuṣāṇāyāḥ |
आशुषाणयोः
āśuṣāṇayoḥ |
आशुषाणानाम्
āśuṣāṇānām |
| Locativo |
आशुषाणायाम्
āśuṣāṇāyām |
आशुषाणयोः
āśuṣāṇayoḥ |
आशुषाणासु
āśuṣāṇāsu |