Singular | Dual | Plural | |
Nominativo |
आशुषाणा
āśuṣāṇā |
आशुषाणे
āśuṣāṇe |
आशुषाणाः
āśuṣāṇāḥ |
Vocativo |
आशुषाणे
āśuṣāṇe |
आशुषाणे
āśuṣāṇe |
आशुषाणाः
āśuṣāṇāḥ |
Acusativo |
आशुषाणाम्
āśuṣāṇām |
आशुषाणे
āśuṣāṇe |
आशुषाणाः
āśuṣāṇāḥ |
Instrumental |
आशुषाणया
āśuṣāṇayā |
आशुषाणाभ्याम्
āśuṣāṇābhyām |
आशुषाणाभिः
āśuṣāṇābhiḥ |
Dativo |
आशुषाणायै
āśuṣāṇāyai |
आशुषाणाभ्याम्
āśuṣāṇābhyām |
आशुषाणाभ्यः
āśuṣāṇābhyaḥ |
Ablativo |
आशुषाणायाः
āśuṣāṇāyāḥ |
आशुषाणाभ्याम्
āśuṣāṇābhyām |
आशुषाणाभ्यः
āśuṣāṇābhyaḥ |
Genitivo |
आशुषाणायाः
āśuṣāṇāyāḥ |
आशुषाणयोः
āśuṣāṇayoḥ |
आशुषाणानाम्
āśuṣāṇānām |
Locativo |
आशुषाणायाम्
āśuṣāṇāyām |
आशुषाणयोः
āśuṣāṇayoḥ |
आशुषाणासु
āśuṣāṇāsu |