Ferramentas de sânscrito

Declinação do sânscrito


Declinação de आशुषाणा āśuṣāṇā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आशुषाणा āśuṣāṇā
आशुषाणे āśuṣāṇe
आशुषाणाः āśuṣāṇāḥ
Vocativo आशुषाणे āśuṣāṇe
आशुषाणे āśuṣāṇe
आशुषाणाः āśuṣāṇāḥ
Acusativo आशुषाणाम् āśuṣāṇām
आशुषाणे āśuṣāṇe
आशुषाणाः āśuṣāṇāḥ
Instrumental आशुषाणया āśuṣāṇayā
आशुषाणाभ्याम् āśuṣāṇābhyām
आशुषाणाभिः āśuṣāṇābhiḥ
Dativo आशुषाणायै āśuṣāṇāyai
आशुषाणाभ्याम् āśuṣāṇābhyām
आशुषाणाभ्यः āśuṣāṇābhyaḥ
Ablativo आशुषाणायाः āśuṣāṇāyāḥ
आशुषाणाभ्याम् āśuṣāṇābhyām
आशुषाणाभ्यः āśuṣāṇābhyaḥ
Genitivo आशुषाणायाः āśuṣāṇāyāḥ
आशुषाणयोः āśuṣāṇayoḥ
आशुषाणानाम् āśuṣāṇānām
Locativo आशुषाणायाम् āśuṣāṇāyām
आशुषाणयोः āśuṣāṇayoḥ
आशुषाणासु āśuṣāṇāsu