Sanskrit tools

Sanskrit declension


Declension of आश्रयितव्य āśrayitavya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्रयितव्यम् āśrayitavyam
आश्रयितव्ये āśrayitavye
आश्रयितव्यानि āśrayitavyāni
Vocative आश्रयितव्य āśrayitavya
आश्रयितव्ये āśrayitavye
आश्रयितव्यानि āśrayitavyāni
Accusative आश्रयितव्यम् āśrayitavyam
आश्रयितव्ये āśrayitavye
आश्रयितव्यानि āśrayitavyāni
Instrumental आश्रयितव्येन āśrayitavyena
आश्रयितव्याभ्याम् āśrayitavyābhyām
आश्रयितव्यैः āśrayitavyaiḥ
Dative आश्रयितव्याय āśrayitavyāya
आश्रयितव्याभ्याम् āśrayitavyābhyām
आश्रयितव्येभ्यः āśrayitavyebhyaḥ
Ablative आश्रयितव्यात् āśrayitavyāt
आश्रयितव्याभ्याम् āśrayitavyābhyām
आश्रयितव्येभ्यः āśrayitavyebhyaḥ
Genitive आश्रयितव्यस्य āśrayitavyasya
आश्रयितव्ययोः āśrayitavyayoḥ
आश्रयितव्यानाम् āśrayitavyānām
Locative आश्रयितव्ये āśrayitavye
आश्रयितव्ययोः āśrayitavyayoḥ
आश्रयितव्येषु āśrayitavyeṣu