| Singular | Dual | Plural |
| Nominativo |
आश्रयितव्यम्
āśrayitavyam
|
आश्रयितव्ये
āśrayitavye
|
आश्रयितव्यानि
āśrayitavyāni
|
| Vocativo |
आश्रयितव्य
āśrayitavya
|
आश्रयितव्ये
āśrayitavye
|
आश्रयितव्यानि
āśrayitavyāni
|
| Acusativo |
आश्रयितव्यम्
āśrayitavyam
|
आश्रयितव्ये
āśrayitavye
|
आश्रयितव्यानि
āśrayitavyāni
|
| Instrumental |
आश्रयितव्येन
āśrayitavyena
|
आश्रयितव्याभ्याम्
āśrayitavyābhyām
|
आश्रयितव्यैः
āśrayitavyaiḥ
|
| Dativo |
आश्रयितव्याय
āśrayitavyāya
|
आश्रयितव्याभ्याम्
āśrayitavyābhyām
|
आश्रयितव्येभ्यः
āśrayitavyebhyaḥ
|
| Ablativo |
आश्रयितव्यात्
āśrayitavyāt
|
आश्रयितव्याभ्याम्
āśrayitavyābhyām
|
आश्रयितव्येभ्यः
āśrayitavyebhyaḥ
|
| Genitivo |
आश्रयितव्यस्य
āśrayitavyasya
|
आश्रयितव्ययोः
āśrayitavyayoḥ
|
आश्रयितव्यानाम्
āśrayitavyānām
|
| Locativo |
आश्रयितव्ये
āśrayitavye
|
आश्रयितव्ययोः
āśrayitavyayoḥ
|
आश्रयितव्येषु
āśrayitavyeṣu
|