| Singular | Dual | Plural |
Nominativo |
आश्रयितव्यम्
āśrayitavyam
|
आश्रयितव्ये
āśrayitavye
|
आश्रयितव्यानि
āśrayitavyāni
|
Vocativo |
आश्रयितव्य
āśrayitavya
|
आश्रयितव्ये
āśrayitavye
|
आश्रयितव्यानि
āśrayitavyāni
|
Acusativo |
आश्रयितव्यम्
āśrayitavyam
|
आश्रयितव्ये
āśrayitavye
|
आश्रयितव्यानि
āśrayitavyāni
|
Instrumental |
आश्रयितव्येन
āśrayitavyena
|
आश्रयितव्याभ्याम्
āśrayitavyābhyām
|
आश्रयितव्यैः
āśrayitavyaiḥ
|
Dativo |
आश्रयितव्याय
āśrayitavyāya
|
आश्रयितव्याभ्याम्
āśrayitavyābhyām
|
आश्रयितव्येभ्यः
āśrayitavyebhyaḥ
|
Ablativo |
आश्रयितव्यात्
āśrayitavyāt
|
आश्रयितव्याभ्याम्
āśrayitavyābhyām
|
आश्रयितव्येभ्यः
āśrayitavyebhyaḥ
|
Genitivo |
आश्रयितव्यस्य
āśrayitavyasya
|
आश्रयितव्ययोः
āśrayitavyayoḥ
|
आश्रयितव्यानाम्
āśrayitavyānām
|
Locativo |
आश्रयितव्ये
āśrayitavye
|
आश्रयितव्ययोः
āśrayitavyayoḥ
|
आश्रयितव्येषु
āśrayitavyeṣu
|