Sanskrit tools

Sanskrit declension


Declension of आश्वमेधिका āśvamedhikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्वमेधिका āśvamedhikā
आश्वमेधिके āśvamedhike
आश्वमेधिकाः āśvamedhikāḥ
Vocative आश्वमेधिके āśvamedhike
आश्वमेधिके āśvamedhike
आश्वमेधिकाः āśvamedhikāḥ
Accusative आश्वमेधिकाम् āśvamedhikām
आश्वमेधिके āśvamedhike
आश्वमेधिकाः āśvamedhikāḥ
Instrumental आश्वमेधिकया āśvamedhikayā
आश्वमेधिकाभ्याम् āśvamedhikābhyām
आश्वमेधिकाभिः āśvamedhikābhiḥ
Dative आश्वमेधिकायै āśvamedhikāyai
आश्वमेधिकाभ्याम् āśvamedhikābhyām
आश्वमेधिकाभ्यः āśvamedhikābhyaḥ
Ablative आश्वमेधिकायाः āśvamedhikāyāḥ
आश्वमेधिकाभ्याम् āśvamedhikābhyām
आश्वमेधिकाभ्यः āśvamedhikābhyaḥ
Genitive आश्वमेधिकायाः āśvamedhikāyāḥ
आश्वमेधिकयोः āśvamedhikayoḥ
आश्वमेधिकानाम् āśvamedhikānām
Locative आश्वमेधिकायाम् āśvamedhikāyām
आश्वमेधिकयोः āśvamedhikayoḥ
आश्वमेधिकासु āśvamedhikāsu