| Singular | Dual | Plural |
Nominative |
आश्वमेधिका
āśvamedhikā
|
आश्वमेधिके
āśvamedhike
|
आश्वमेधिकाः
āśvamedhikāḥ
|
Vocative |
आश्वमेधिके
āśvamedhike
|
आश्वमेधिके
āśvamedhike
|
आश्वमेधिकाः
āśvamedhikāḥ
|
Accusative |
आश्वमेधिकाम्
āśvamedhikām
|
आश्वमेधिके
āśvamedhike
|
आश्वमेधिकाः
āśvamedhikāḥ
|
Instrumental |
आश्वमेधिकया
āśvamedhikayā
|
आश्वमेधिकाभ्याम्
āśvamedhikābhyām
|
आश्वमेधिकाभिः
āśvamedhikābhiḥ
|
Dative |
आश्वमेधिकायै
āśvamedhikāyai
|
आश्वमेधिकाभ्याम्
āśvamedhikābhyām
|
आश्वमेधिकाभ्यः
āśvamedhikābhyaḥ
|
Ablative |
आश्वमेधिकायाः
āśvamedhikāyāḥ
|
आश्वमेधिकाभ्याम्
āśvamedhikābhyām
|
आश्वमेधिकाभ्यः
āśvamedhikābhyaḥ
|
Genitive |
आश्वमेधिकायाः
āśvamedhikāyāḥ
|
आश्वमेधिकयोः
āśvamedhikayoḥ
|
आश्वमेधिकानाम्
āśvamedhikānām
|
Locative |
आश्वमेधिकायाम्
āśvamedhikāyām
|
आश्वमेधिकयोः
āśvamedhikayoḥ
|
आश्वमेधिकासु
āśvamedhikāsu
|