| Singular | Dual | Plural |
Nominativo |
आश्वमेधिका
āśvamedhikā
|
आश्वमेधिके
āśvamedhike
|
आश्वमेधिकाः
āśvamedhikāḥ
|
Vocativo |
आश्वमेधिके
āśvamedhike
|
आश्वमेधिके
āśvamedhike
|
आश्वमेधिकाः
āśvamedhikāḥ
|
Acusativo |
आश्वमेधिकाम्
āśvamedhikām
|
आश्वमेधिके
āśvamedhike
|
आश्वमेधिकाः
āśvamedhikāḥ
|
Instrumental |
आश्वमेधिकया
āśvamedhikayā
|
आश्वमेधिकाभ्याम्
āśvamedhikābhyām
|
आश्वमेधिकाभिः
āśvamedhikābhiḥ
|
Dativo |
आश्वमेधिकायै
āśvamedhikāyai
|
आश्वमेधिकाभ्याम्
āśvamedhikābhyām
|
आश्वमेधिकाभ्यः
āśvamedhikābhyaḥ
|
Ablativo |
आश्वमेधिकायाः
āśvamedhikāyāḥ
|
आश्वमेधिकाभ्याम्
āśvamedhikābhyām
|
आश्वमेधिकाभ्यः
āśvamedhikābhyaḥ
|
Genitivo |
आश्वमेधिकायाः
āśvamedhikāyāḥ
|
आश्वमेधिकयोः
āśvamedhikayoḥ
|
आश्वमेधिकानाम्
āśvamedhikānām
|
Locativo |
आश्वमेधिकायाम्
āśvamedhikāyām
|
आश्वमेधिकयोः
āśvamedhikayoḥ
|
आश्वमेधिकासु
āśvamedhikāsu
|