Herramientas de sánscrito

Declinación del sánscrito


Declinación de आश्वमेधिका āśvamedhikā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आश्वमेधिका āśvamedhikā
आश्वमेधिके āśvamedhike
आश्वमेधिकाः āśvamedhikāḥ
Vocativo आश्वमेधिके āśvamedhike
आश्वमेधिके āśvamedhike
आश्वमेधिकाः āśvamedhikāḥ
Acusativo आश्वमेधिकाम् āśvamedhikām
आश्वमेधिके āśvamedhike
आश्वमेधिकाः āśvamedhikāḥ
Instrumental आश्वमेधिकया āśvamedhikayā
आश्वमेधिकाभ्याम् āśvamedhikābhyām
आश्वमेधिकाभिः āśvamedhikābhiḥ
Dativo आश्वमेधिकायै āśvamedhikāyai
आश्वमेधिकाभ्याम् āśvamedhikābhyām
आश्वमेधिकाभ्यः āśvamedhikābhyaḥ
Ablativo आश्वमेधिकायाः āśvamedhikāyāḥ
आश्वमेधिकाभ्याम् āśvamedhikābhyām
आश्वमेधिकाभ्यः āśvamedhikābhyaḥ
Genitivo आश्वमेधिकायाः āśvamedhikāyāḥ
आश्वमेधिकयोः āśvamedhikayoḥ
आश्वमेधिकानाम् āśvamedhikānām
Locativo आश्वमेधिकायाम् āśvamedhikāyām
आश्वमेधिकयोः āśvamedhikayoḥ
आश्वमेधिकासु āśvamedhikāsu