Sanskrit tools

Sanskrit declension


Declension of आषाढी āṣāḍhī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative आषाढी āṣāḍhī
आषाढ्यौ āṣāḍhyau
आषाढ्यः āṣāḍhyaḥ
Vocative आषाढि āṣāḍhi
आषाढ्यौ āṣāḍhyau
आषाढ्यः āṣāḍhyaḥ
Accusative आषाढीम् āṣāḍhīm
आषाढ्यौ āṣāḍhyau
आषाढीः āṣāḍhīḥ
Instrumental आषाढ्या āṣāḍhyā
आषाढीभ्याम् āṣāḍhībhyām
आषाढीभिः āṣāḍhībhiḥ
Dative आषाढ्यै āṣāḍhyai
आषाढीभ्याम् āṣāḍhībhyām
आषाढीभ्यः āṣāḍhībhyaḥ
Ablative आषाढ्याः āṣāḍhyāḥ
आषाढीभ्याम् āṣāḍhībhyām
आषाढीभ्यः āṣāḍhībhyaḥ
Genitive आषाढ्याः āṣāḍhyāḥ
आषाढ्योः āṣāḍhyoḥ
आषाढीनाम् āṣāḍhīnām
Locative आषाढ्याम् āṣāḍhyām
आषाढ्योः āṣāḍhyoḥ
आषाढीषु āṣāḍhīṣu