Singular | Dual | Plural | |
Nominativo |
आषाढी
āṣāḍhī |
आषाढ्यौ
āṣāḍhyau |
आषाढ्यः
āṣāḍhyaḥ |
Vocativo |
आषाढि
āṣāḍhi |
आषाढ्यौ
āṣāḍhyau |
आषाढ्यः
āṣāḍhyaḥ |
Acusativo |
आषाढीम्
āṣāḍhīm |
आषाढ्यौ
āṣāḍhyau |
आषाढीः
āṣāḍhīḥ |
Instrumental |
आषाढ्या
āṣāḍhyā |
आषाढीभ्याम्
āṣāḍhībhyām |
आषाढीभिः
āṣāḍhībhiḥ |
Dativo |
आषाढ्यै
āṣāḍhyai |
आषाढीभ्याम्
āṣāḍhībhyām |
आषाढीभ्यः
āṣāḍhībhyaḥ |
Ablativo |
आषाढ्याः
āṣāḍhyāḥ |
आषाढीभ्याम्
āṣāḍhībhyām |
आषाढीभ्यः
āṣāḍhībhyaḥ |
Genitivo |
आषाढ्याः
āṣāḍhyāḥ |
आषाढ्योः
āṣāḍhyoḥ |
आषाढीनाम्
āṣāḍhīnām |
Locativo |
आषाढ्याम्
āṣāḍhyām |
आषाढ्योः
āṣāḍhyoḥ |
आषाढीषु
āṣāḍhīṣu |