| Singular | Dual | Plural |
Nominative |
आष्टमिका
āṣṭamikā
|
आष्टमिके
āṣṭamike
|
आष्टमिकाः
āṣṭamikāḥ
|
Vocative |
आष्टमिके
āṣṭamike
|
आष्टमिके
āṣṭamike
|
आष्टमिकाः
āṣṭamikāḥ
|
Accusative |
आष्टमिकाम्
āṣṭamikām
|
आष्टमिके
āṣṭamike
|
आष्टमिकाः
āṣṭamikāḥ
|
Instrumental |
आष्टमिकया
āṣṭamikayā
|
आष्टमिकाभ्याम्
āṣṭamikābhyām
|
आष्टमिकाभिः
āṣṭamikābhiḥ
|
Dative |
आष्टमिकायै
āṣṭamikāyai
|
आष्टमिकाभ्याम्
āṣṭamikābhyām
|
आष्टमिकाभ्यः
āṣṭamikābhyaḥ
|
Ablative |
आष्टमिकायाः
āṣṭamikāyāḥ
|
आष्टमिकाभ्याम्
āṣṭamikābhyām
|
आष्टमिकाभ्यः
āṣṭamikābhyaḥ
|
Genitive |
आष्टमिकायाः
āṣṭamikāyāḥ
|
आष्टमिकयोः
āṣṭamikayoḥ
|
आष्टमिकानाम्
āṣṭamikānām
|
Locative |
आष्टमिकायाम्
āṣṭamikāyām
|
आष्टमिकयोः
āṣṭamikayoḥ
|
आष्टमिकासु
āṣṭamikāsu
|