Sanskrit tools

Sanskrit declension


Declension of आष्टमिका āṣṭamikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आष्टमिका āṣṭamikā
आष्टमिके āṣṭamike
आष्टमिकाः āṣṭamikāḥ
Vocative आष्टमिके āṣṭamike
आष्टमिके āṣṭamike
आष्टमिकाः āṣṭamikāḥ
Accusative आष्टमिकाम् āṣṭamikām
आष्टमिके āṣṭamike
आष्टमिकाः āṣṭamikāḥ
Instrumental आष्टमिकया āṣṭamikayā
आष्टमिकाभ्याम् āṣṭamikābhyām
आष्टमिकाभिः āṣṭamikābhiḥ
Dative आष्टमिकायै āṣṭamikāyai
आष्टमिकाभ्याम् āṣṭamikābhyām
आष्टमिकाभ्यः āṣṭamikābhyaḥ
Ablative आष्टमिकायाः āṣṭamikāyāḥ
आष्टमिकाभ्याम् āṣṭamikābhyām
आष्टमिकाभ्यः āṣṭamikābhyaḥ
Genitive आष्टमिकायाः āṣṭamikāyāḥ
आष्टमिकयोः āṣṭamikayoḥ
आष्टमिकानाम् āṣṭamikānām
Locative आष्टमिकायाम् āṣṭamikāyām
आष्टमिकयोः āṣṭamikayoḥ
आष्टमिकासु āṣṭamikāsu