Herramientas de sánscrito

Declinación del sánscrito


Declinación de आष्टमिका āṣṭamikā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आष्टमिका āṣṭamikā
आष्टमिके āṣṭamike
आष्टमिकाः āṣṭamikāḥ
Vocativo आष्टमिके āṣṭamike
आष्टमिके āṣṭamike
आष्टमिकाः āṣṭamikāḥ
Acusativo आष्टमिकाम् āṣṭamikām
आष्टमिके āṣṭamike
आष्टमिकाः āṣṭamikāḥ
Instrumental आष्टमिकया āṣṭamikayā
आष्टमिकाभ्याम् āṣṭamikābhyām
आष्टमिकाभिः āṣṭamikābhiḥ
Dativo आष्टमिकायै āṣṭamikāyai
आष्टमिकाभ्याम् āṣṭamikābhyām
आष्टमिकाभ्यः āṣṭamikābhyaḥ
Ablativo आष्टमिकायाः āṣṭamikāyāḥ
आष्टमिकाभ्याम् āṣṭamikābhyām
आष्टमिकाभ्यः āṣṭamikābhyaḥ
Genitivo आष्टमिकायाः āṣṭamikāyāḥ
आष्टमिकयोः āṣṭamikayoḥ
आष्टमिकानाम् āṣṭamikānām
Locativo आष्टमिकायाम् āṣṭamikāyām
आष्टमिकयोः āṣṭamikayoḥ
आष्टमिकासु āṣṭamikāsu