| Singular | Dual | Plural |
Nominativo |
आष्टमिका
āṣṭamikā
|
आष्टमिके
āṣṭamike
|
आष्टमिकाः
āṣṭamikāḥ
|
Vocativo |
आष्टमिके
āṣṭamike
|
आष्टमिके
āṣṭamike
|
आष्टमिकाः
āṣṭamikāḥ
|
Acusativo |
आष्टमिकाम्
āṣṭamikām
|
आष्टमिके
āṣṭamike
|
आष्टमिकाः
āṣṭamikāḥ
|
Instrumental |
आष्टमिकया
āṣṭamikayā
|
आष्टमिकाभ्याम्
āṣṭamikābhyām
|
आष्टमिकाभिः
āṣṭamikābhiḥ
|
Dativo |
आष्टमिकायै
āṣṭamikāyai
|
आष्टमिकाभ्याम्
āṣṭamikābhyām
|
आष्टमिकाभ्यः
āṣṭamikābhyaḥ
|
Ablativo |
आष्टमिकायाः
āṣṭamikāyāḥ
|
आष्टमिकाभ्याम्
āṣṭamikābhyām
|
आष्टमिकाभ्यः
āṣṭamikābhyaḥ
|
Genitivo |
आष्टमिकायाः
āṣṭamikāyāḥ
|
आष्टमिकयोः
āṣṭamikayoḥ
|
आष्टमिकानाम्
āṣṭamikānām
|
Locativo |
आष्टमिकायाम्
āṣṭamikāyām
|
आष्टमिकयोः
āṣṭamikayoḥ
|
आष्टमिकासु
āṣṭamikāsu
|