Sanskrit tools

Sanskrit declension


Declension of आसितव्य āsitavya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आसितव्यम् āsitavyam
आसितव्ये āsitavye
आसितव्यानि āsitavyāni
Vocative आसितव्य āsitavya
आसितव्ये āsitavye
आसितव्यानि āsitavyāni
Accusative आसितव्यम् āsitavyam
आसितव्ये āsitavye
आसितव्यानि āsitavyāni
Instrumental आसितव्येन āsitavyena
आसितव्याभ्याम् āsitavyābhyām
आसितव्यैः āsitavyaiḥ
Dative आसितव्याय āsitavyāya
आसितव्याभ्याम् āsitavyābhyām
आसितव्येभ्यः āsitavyebhyaḥ
Ablative आसितव्यात् āsitavyāt
आसितव्याभ्याम् āsitavyābhyām
आसितव्येभ्यः āsitavyebhyaḥ
Genitive आसितव्यस्य āsitavyasya
आसितव्ययोः āsitavyayoḥ
आसितव्यानाम् āsitavyānām
Locative आसितव्ये āsitavye
आसितव्ययोः āsitavyayoḥ
आसितव्येषु āsitavyeṣu