| Singular | Dual | Plural |
Nominativo |
आसितव्यम्
āsitavyam
|
आसितव्ये
āsitavye
|
आसितव्यानि
āsitavyāni
|
Vocativo |
आसितव्य
āsitavya
|
आसितव्ये
āsitavye
|
आसितव्यानि
āsitavyāni
|
Acusativo |
आसितव्यम्
āsitavyam
|
आसितव्ये
āsitavye
|
आसितव्यानि
āsitavyāni
|
Instrumental |
आसितव्येन
āsitavyena
|
आसितव्याभ्याम्
āsitavyābhyām
|
आसितव्यैः
āsitavyaiḥ
|
Dativo |
आसितव्याय
āsitavyāya
|
आसितव्याभ्याम्
āsitavyābhyām
|
आसितव्येभ्यः
āsitavyebhyaḥ
|
Ablativo |
आसितव्यात्
āsitavyāt
|
आसितव्याभ्याम्
āsitavyābhyām
|
आसितव्येभ्यः
āsitavyebhyaḥ
|
Genitivo |
आसितव्यस्य
āsitavyasya
|
आसितव्ययोः
āsitavyayoḥ
|
आसितव्यानाम्
āsitavyānām
|
Locativo |
आसितव्ये
āsitavye
|
आसितव्ययोः
āsitavyayoḥ
|
आसितव्येषु
āsitavyeṣu
|