Ferramentas de sânscrito

Declinação do sânscrito


Declinação de आसितव्य āsitavya, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आसितव्यम् āsitavyam
आसितव्ये āsitavye
आसितव्यानि āsitavyāni
Vocativo आसितव्य āsitavya
आसितव्ये āsitavye
आसितव्यानि āsitavyāni
Acusativo आसितव्यम् āsitavyam
आसितव्ये āsitavye
आसितव्यानि āsitavyāni
Instrumental आसितव्येन āsitavyena
आसितव्याभ्याम् āsitavyābhyām
आसितव्यैः āsitavyaiḥ
Dativo आसितव्याय āsitavyāya
आसितव्याभ्याम् āsitavyābhyām
आसितव्येभ्यः āsitavyebhyaḥ
Ablativo आसितव्यात् āsitavyāt
आसितव्याभ्याम् āsitavyābhyām
आसितव्येभ्यः āsitavyebhyaḥ
Genitivo आसितव्यस्य āsitavyasya
आसितव्ययोः āsitavyayoḥ
आसितव्यानाम् āsitavyānām
Locativo आसितव्ये āsitavye
आसितव्ययोः āsitavyayoḥ
आसितव्येषु āsitavyeṣu