Sanskrit tools

Sanskrit declension


Declension of आसन्वती āsanvatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative आसन्वती āsanvatī
आसन्वत्यौ āsanvatyau
आसन्वत्यः āsanvatyaḥ
Vocative आसन्वति āsanvati
आसन्वत्यौ āsanvatyau
आसन्वत्यः āsanvatyaḥ
Accusative आसन्वतीम् āsanvatīm
आसन्वत्यौ āsanvatyau
आसन्वतीः āsanvatīḥ
Instrumental आसन्वत्या āsanvatyā
आसन्वतीभ्याम् āsanvatībhyām
आसन्वतीभिः āsanvatībhiḥ
Dative आसन्वत्यै āsanvatyai
आसन्वतीभ्याम् āsanvatībhyām
आसन्वतीभ्यः āsanvatībhyaḥ
Ablative आसन्वत्याः āsanvatyāḥ
आसन्वतीभ्याम् āsanvatībhyām
आसन्वतीभ्यः āsanvatībhyaḥ
Genitive आसन्वत्याः āsanvatyāḥ
आसन्वत्योः āsanvatyoḥ
आसन्वतीनाम् āsanvatīnām
Locative आसन्वत्याम् āsanvatyām
आसन्वत्योः āsanvatyoḥ
आसन्वतीषु āsanvatīṣu