| Singular | Dual | Plural |
Nominativo |
आसन्वती
āsanvatī
|
आसन्वत्यौ
āsanvatyau
|
आसन्वत्यः
āsanvatyaḥ
|
Vocativo |
आसन्वति
āsanvati
|
आसन्वत्यौ
āsanvatyau
|
आसन्वत्यः
āsanvatyaḥ
|
Acusativo |
आसन्वतीम्
āsanvatīm
|
आसन्वत्यौ
āsanvatyau
|
आसन्वतीः
āsanvatīḥ
|
Instrumental |
आसन्वत्या
āsanvatyā
|
आसन्वतीभ्याम्
āsanvatībhyām
|
आसन्वतीभिः
āsanvatībhiḥ
|
Dativo |
आसन्वत्यै
āsanvatyai
|
आसन्वतीभ्याम्
āsanvatībhyām
|
आसन्वतीभ्यः
āsanvatībhyaḥ
|
Ablativo |
आसन्वत्याः
āsanvatyāḥ
|
आसन्वतीभ्याम्
āsanvatībhyām
|
आसन्वतीभ्यः
āsanvatībhyaḥ
|
Genitivo |
आसन्वत्याः
āsanvatyāḥ
|
आसन्वत्योः
āsanvatyoḥ
|
आसन्वतीनाम्
āsanvatīnām
|
Locativo |
आसन्वत्याम्
āsanvatyām
|
आसन्वत्योः
āsanvatyoḥ
|
आसन्वतीषु
āsanvatīṣu
|