Sanskrit tools

Sanskrit declension


Declension of ईर्ष्यावती īrṣyāvatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative ईर्ष्यावती īrṣyāvatī
ईर्ष्यावत्यौ īrṣyāvatyau
ईर्ष्यावत्यः īrṣyāvatyaḥ
Vocative ईर्ष्यावति īrṣyāvati
ईर्ष्यावत्यौ īrṣyāvatyau
ईर्ष्यावत्यः īrṣyāvatyaḥ
Accusative ईर्ष्यावतीम् īrṣyāvatīm
ईर्ष्यावत्यौ īrṣyāvatyau
ईर्ष्यावतीः īrṣyāvatīḥ
Instrumental ईर्ष्यावत्या īrṣyāvatyā
ईर्ष्यावतीभ्याम् īrṣyāvatībhyām
ईर्ष्यावतीभिः īrṣyāvatībhiḥ
Dative ईर्ष्यावत्यै īrṣyāvatyai
ईर्ष्यावतीभ्याम् īrṣyāvatībhyām
ईर्ष्यावतीभ्यः īrṣyāvatībhyaḥ
Ablative ईर्ष्यावत्याः īrṣyāvatyāḥ
ईर्ष्यावतीभ्याम् īrṣyāvatībhyām
ईर्ष्यावतीभ्यः īrṣyāvatībhyaḥ
Genitive ईर्ष्यावत्याः īrṣyāvatyāḥ
ईर्ष्यावत्योः īrṣyāvatyoḥ
ईर्ष्यावतीनाम् īrṣyāvatīnām
Locative ईर्ष्यावत्याम् īrṣyāvatyām
ईर्ष्यावत्योः īrṣyāvatyoḥ
ईर्ष्यावतीषु īrṣyāvatīṣu