| Singular | Dual | Plural |
Nominative |
ईर्ष्यावती
īrṣyāvatī
|
ईर्ष्यावत्यौ
īrṣyāvatyau
|
ईर्ष्यावत्यः
īrṣyāvatyaḥ
|
Vocative |
ईर्ष्यावति
īrṣyāvati
|
ईर्ष्यावत्यौ
īrṣyāvatyau
|
ईर्ष्यावत्यः
īrṣyāvatyaḥ
|
Accusative |
ईर्ष्यावतीम्
īrṣyāvatīm
|
ईर्ष्यावत्यौ
īrṣyāvatyau
|
ईर्ष्यावतीः
īrṣyāvatīḥ
|
Instrumental |
ईर्ष्यावत्या
īrṣyāvatyā
|
ईर्ष्यावतीभ्याम्
īrṣyāvatībhyām
|
ईर्ष्यावतीभिः
īrṣyāvatībhiḥ
|
Dative |
ईर्ष्यावत्यै
īrṣyāvatyai
|
ईर्ष्यावतीभ्याम्
īrṣyāvatībhyām
|
ईर्ष्यावतीभ्यः
īrṣyāvatībhyaḥ
|
Ablative |
ईर्ष्यावत्याः
īrṣyāvatyāḥ
|
ईर्ष्यावतीभ्याम्
īrṣyāvatībhyām
|
ईर्ष्यावतीभ्यः
īrṣyāvatībhyaḥ
|
Genitive |
ईर्ष्यावत्याः
īrṣyāvatyāḥ
|
ईर्ष्यावत्योः
īrṣyāvatyoḥ
|
ईर्ष्यावतीनाम्
īrṣyāvatīnām
|
Locative |
ईर्ष्यावत्याम्
īrṣyāvatyām
|
ईर्ष्यावत्योः
īrṣyāvatyoḥ
|
ईर्ष्यावतीषु
īrṣyāvatīṣu
|