| Singular | Dual | Plural |
Nominativo |
ईर्ष्यावती
īrṣyāvatī
|
ईर्ष्यावत्यौ
īrṣyāvatyau
|
ईर्ष्यावत्यः
īrṣyāvatyaḥ
|
Vocativo |
ईर्ष्यावति
īrṣyāvati
|
ईर्ष्यावत्यौ
īrṣyāvatyau
|
ईर्ष्यावत्यः
īrṣyāvatyaḥ
|
Acusativo |
ईर्ष्यावतीम्
īrṣyāvatīm
|
ईर्ष्यावत्यौ
īrṣyāvatyau
|
ईर्ष्यावतीः
īrṣyāvatīḥ
|
Instrumental |
ईर्ष्यावत्या
īrṣyāvatyā
|
ईर्ष्यावतीभ्याम्
īrṣyāvatībhyām
|
ईर्ष्यावतीभिः
īrṣyāvatībhiḥ
|
Dativo |
ईर्ष्यावत्यै
īrṣyāvatyai
|
ईर्ष्यावतीभ्याम्
īrṣyāvatībhyām
|
ईर्ष्यावतीभ्यः
īrṣyāvatībhyaḥ
|
Ablativo |
ईर्ष्यावत्याः
īrṣyāvatyāḥ
|
ईर्ष्यावतीभ्याम्
īrṣyāvatībhyām
|
ईर्ष्यावतीभ्यः
īrṣyāvatībhyaḥ
|
Genitivo |
ईर्ष्यावत्याः
īrṣyāvatyāḥ
|
ईर्ष्यावत्योः
īrṣyāvatyoḥ
|
ईर्ष्यावतीनाम्
īrṣyāvatīnām
|
Locativo |
ईर्ष्यावत्याम्
īrṣyāvatyām
|
ईर्ष्यावत्योः
īrṣyāvatyoḥ
|
ईर्ष्यावतीषु
īrṣyāvatīṣu
|