Sanskrit tools

Sanskrit declension


Declension of ईषत्करी īṣatkarī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative ईषत्करी īṣatkarī
ईषत्कर्यौ īṣatkaryau
ईषत्कर्यः īṣatkaryaḥ
Vocative ईषत्करि īṣatkari
ईषत्कर्यौ īṣatkaryau
ईषत्कर्यः īṣatkaryaḥ
Accusative ईषत्करीम् īṣatkarīm
ईषत्कर्यौ īṣatkaryau
ईषत्करीः īṣatkarīḥ
Instrumental ईषत्कर्या īṣatkaryā
ईषत्करीभ्याम् īṣatkarībhyām
ईषत्करीभिः īṣatkarībhiḥ
Dative ईषत्कर्यै īṣatkaryai
ईषत्करीभ्याम् īṣatkarībhyām
ईषत्करीभ्यः īṣatkarībhyaḥ
Ablative ईषत्कर्याः īṣatkaryāḥ
ईषत्करीभ्याम् īṣatkarībhyām
ईषत्करीभ्यः īṣatkarībhyaḥ
Genitive ईषत्कर्याः īṣatkaryāḥ
ईषत्कर्योः īṣatkaryoḥ
ईषत्करीणाम् īṣatkarīṇām
Locative ईषत्कर्याम् īṣatkaryām
ईषत्कर्योः īṣatkaryoḥ
ईषत्करीषु īṣatkarīṣu