| Singular | Dual | Plural |
Nominativo |
ईषत्करी
īṣatkarī
|
ईषत्कर्यौ
īṣatkaryau
|
ईषत्कर्यः
īṣatkaryaḥ
|
Vocativo |
ईषत्करि
īṣatkari
|
ईषत्कर्यौ
īṣatkaryau
|
ईषत्कर्यः
īṣatkaryaḥ
|
Acusativo |
ईषत्करीम्
īṣatkarīm
|
ईषत्कर्यौ
īṣatkaryau
|
ईषत्करीः
īṣatkarīḥ
|
Instrumental |
ईषत्कर्या
īṣatkaryā
|
ईषत्करीभ्याम्
īṣatkarībhyām
|
ईषत्करीभिः
īṣatkarībhiḥ
|
Dativo |
ईषत्कर्यै
īṣatkaryai
|
ईषत्करीभ्याम्
īṣatkarībhyām
|
ईषत्करीभ्यः
īṣatkarībhyaḥ
|
Ablativo |
ईषत्कर्याः
īṣatkaryāḥ
|
ईषत्करीभ्याम्
īṣatkarībhyām
|
ईषत्करीभ्यः
īṣatkarībhyaḥ
|
Genitivo |
ईषत्कर्याः
īṣatkaryāḥ
|
ईषत्कर्योः
īṣatkaryoḥ
|
ईषत्करीणाम्
īṣatkarīṇām
|
Locativo |
ईषत्कर्याम्
īṣatkaryām
|
ईषत्कर्योः
īṣatkaryoḥ
|
ईषत्करीषु
īṣatkarīṣu
|