| Singular | Dual | Plural |
Nominative |
उक्तवती
uktavatī
|
उक्तवत्यौ
uktavatyau
|
उक्तवत्यः
uktavatyaḥ
|
Vocative |
उक्तवति
uktavati
|
उक्तवत्यौ
uktavatyau
|
उक्तवत्यः
uktavatyaḥ
|
Accusative |
उक्तवतीम्
uktavatīm
|
उक्तवत्यौ
uktavatyau
|
उक्तवतीः
uktavatīḥ
|
Instrumental |
उक्तवत्या
uktavatyā
|
उक्तवतीभ्याम्
uktavatībhyām
|
उक्तवतीभिः
uktavatībhiḥ
|
Dative |
उक्तवत्यै
uktavatyai
|
उक्तवतीभ्याम्
uktavatībhyām
|
उक्तवतीभ्यः
uktavatībhyaḥ
|
Ablative |
उक्तवत्याः
uktavatyāḥ
|
उक्तवतीभ्याम्
uktavatībhyām
|
उक्तवतीभ्यः
uktavatībhyaḥ
|
Genitive |
उक्तवत्याः
uktavatyāḥ
|
उक्तवत्योः
uktavatyoḥ
|
उक्तवतीनाम्
uktavatīnām
|
Locative |
उक्तवत्याम्
uktavatyām
|
उक्तवत्योः
uktavatyoḥ
|
उक्तवतीषु
uktavatīṣu
|