| Singular | Dual | Plural |
Nominativo |
उक्तवती
uktavatī
|
उक्तवत्यौ
uktavatyau
|
उक्तवत्यः
uktavatyaḥ
|
Vocativo |
उक्तवति
uktavati
|
उक्तवत्यौ
uktavatyau
|
उक्तवत्यः
uktavatyaḥ
|
Acusativo |
उक्तवतीम्
uktavatīm
|
उक्तवत्यौ
uktavatyau
|
उक्तवतीः
uktavatīḥ
|
Instrumental |
उक्तवत्या
uktavatyā
|
उक्तवतीभ्याम्
uktavatībhyām
|
उक्तवतीभिः
uktavatībhiḥ
|
Dativo |
उक्तवत्यै
uktavatyai
|
उक्तवतीभ्याम्
uktavatībhyām
|
उक्तवतीभ्यः
uktavatībhyaḥ
|
Ablativo |
उक्तवत्याः
uktavatyāḥ
|
उक्तवतीभ्याम्
uktavatībhyām
|
उक्तवतीभ्यः
uktavatībhyaḥ
|
Genitivo |
उक्तवत्याः
uktavatyāḥ
|
उक्तवत्योः
uktavatyoḥ
|
उक्तवतीनाम्
uktavatīnām
|
Locativo |
उक्तवत्याम्
uktavatyām
|
उक्तवत्योः
uktavatyoḥ
|
उक्तवतीषु
uktavatīṣu
|