Sanskrit tools

Sanskrit declension


Declension of अकुष्ठिपृषती akuṣṭhipṛṣatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative अकुष्ठिपृषती akuṣṭhipṛṣatī
अकुष्ठिपृषत्यौ akuṣṭhipṛṣatyau
अकुष्ठिपृषत्यः akuṣṭhipṛṣatyaḥ
Vocative अकुष्ठिपृषति akuṣṭhipṛṣati
अकुष्ठिपृषत्यौ akuṣṭhipṛṣatyau
अकुष्ठिपृषत्यः akuṣṭhipṛṣatyaḥ
Accusative अकुष्ठिपृषतीम् akuṣṭhipṛṣatīm
अकुष्ठिपृषत्यौ akuṣṭhipṛṣatyau
अकुष्ठिपृषतीः akuṣṭhipṛṣatīḥ
Instrumental अकुष्ठिपृषत्या akuṣṭhipṛṣatyā
अकुष्ठिपृषतीभ्याम् akuṣṭhipṛṣatībhyām
अकुष्ठिपृषतीभिः akuṣṭhipṛṣatībhiḥ
Dative अकुष्ठिपृषत्यै akuṣṭhipṛṣatyai
अकुष्ठिपृषतीभ्याम् akuṣṭhipṛṣatībhyām
अकुष्ठिपृषतीभ्यः akuṣṭhipṛṣatībhyaḥ
Ablative अकुष्ठिपृषत्याः akuṣṭhipṛṣatyāḥ
अकुष्ठिपृषतीभ्याम् akuṣṭhipṛṣatībhyām
अकुष्ठिपृषतीभ्यः akuṣṭhipṛṣatībhyaḥ
Genitive अकुष्ठिपृषत्याः akuṣṭhipṛṣatyāḥ
अकुष्ठिपृषत्योः akuṣṭhipṛṣatyoḥ
अकुष्ठिपृषतीनाम् akuṣṭhipṛṣatīnām
Locative अकुष्ठिपृषत्याम् akuṣṭhipṛṣatyām
अकुष्ठिपृषत्योः akuṣṭhipṛṣatyoḥ
अकुष्ठिपृषतीषु akuṣṭhipṛṣatīṣu