| Singular | Dual | Plural |
Nominativo |
अकुष्ठिपृषती
akuṣṭhipṛṣatī
|
अकुष्ठिपृषत्यौ
akuṣṭhipṛṣatyau
|
अकुष्ठिपृषत्यः
akuṣṭhipṛṣatyaḥ
|
Vocativo |
अकुष्ठिपृषति
akuṣṭhipṛṣati
|
अकुष्ठिपृषत्यौ
akuṣṭhipṛṣatyau
|
अकुष्ठिपृषत्यः
akuṣṭhipṛṣatyaḥ
|
Acusativo |
अकुष्ठिपृषतीम्
akuṣṭhipṛṣatīm
|
अकुष्ठिपृषत्यौ
akuṣṭhipṛṣatyau
|
अकुष्ठिपृषतीः
akuṣṭhipṛṣatīḥ
|
Instrumental |
अकुष्ठिपृषत्या
akuṣṭhipṛṣatyā
|
अकुष्ठिपृषतीभ्याम्
akuṣṭhipṛṣatībhyām
|
अकुष्ठिपृषतीभिः
akuṣṭhipṛṣatībhiḥ
|
Dativo |
अकुष्ठिपृषत्यै
akuṣṭhipṛṣatyai
|
अकुष्ठिपृषतीभ्याम्
akuṣṭhipṛṣatībhyām
|
अकुष्ठिपृषतीभ्यः
akuṣṭhipṛṣatībhyaḥ
|
Ablativo |
अकुष्ठिपृषत्याः
akuṣṭhipṛṣatyāḥ
|
अकुष्ठिपृषतीभ्याम्
akuṣṭhipṛṣatībhyām
|
अकुष्ठिपृषतीभ्यः
akuṣṭhipṛṣatībhyaḥ
|
Genitivo |
अकुष्ठिपृषत्याः
akuṣṭhipṛṣatyāḥ
|
अकुष्ठिपृषत्योः
akuṣṭhipṛṣatyoḥ
|
अकुष्ठिपृषतीनाम्
akuṣṭhipṛṣatīnām
|
Locativo |
अकुष्ठिपृषत्याम्
akuṣṭhipṛṣatyām
|
अकुष्ठिपृषत्योः
akuṣṭhipṛṣatyoḥ
|
अकुष्ठिपृषतीषु
akuṣṭhipṛṣatīṣu
|