Singular | Dual | Plural | |
Nominative |
उषसी
uṣasī |
उषस्यौ
uṣasyau |
उषस्यः
uṣasyaḥ |
Vocative |
उषसि
uṣasi |
उषस्यौ
uṣasyau |
उषस्यः
uṣasyaḥ |
Accusative |
उषसीम्
uṣasīm |
उषस्यौ
uṣasyau |
उषसीः
uṣasīḥ |
Instrumental |
उषस्या
uṣasyā |
उषसीभ्याम्
uṣasībhyām |
उषसीभिः
uṣasībhiḥ |
Dative |
उषस्यै
uṣasyai |
उषसीभ्याम्
uṣasībhyām |
उषसीभ्यः
uṣasībhyaḥ |
Ablative |
उषस्याः
uṣasyāḥ |
उषसीभ्याम्
uṣasībhyām |
उषसीभ्यः
uṣasībhyaḥ |
Genitive |
उषस्याः
uṣasyāḥ |
उषस्योः
uṣasyoḥ |
उषसीनाम्
uṣasīnām |
Locative |
उषस्याम्
uṣasyām |
उषस्योः
uṣasyoḥ |
उषसीषु
uṣasīṣu |