Singular | Dual | Plural | |
Nominativo |
उषसी
uṣasī |
उषस्यौ
uṣasyau |
उषस्यः
uṣasyaḥ |
Vocativo |
उषसि
uṣasi |
उषस्यौ
uṣasyau |
उषस्यः
uṣasyaḥ |
Acusativo |
उषसीम्
uṣasīm |
उषस्यौ
uṣasyau |
उषसीः
uṣasīḥ |
Instrumental |
उषस्या
uṣasyā |
उषसीभ्याम्
uṣasībhyām |
उषसीभिः
uṣasībhiḥ |
Dativo |
उषस्यै
uṣasyai |
उषसीभ्याम्
uṣasībhyām |
उषसीभ्यः
uṣasībhyaḥ |
Ablativo |
उषस्याः
uṣasyāḥ |
उषसीभ्याम्
uṣasībhyām |
उषसीभ्यः
uṣasībhyaḥ |
Genitivo |
उषस्याः
uṣasyāḥ |
उषस्योः
uṣasyoḥ |
उषसीनाम्
uṣasīnām |
Locativo |
उषस्याम्
uṣasyām |
उषस्योः
uṣasyoḥ |
उषसीषु
uṣasīṣu |