Sanskrit tools

Sanskrit declension


Declension of उष्णाभिप्रायिन् uṣṇābhiprāyin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative उष्णाभिप्रायी uṣṇābhiprāyī
उष्णाभिप्रायिणौ uṣṇābhiprāyiṇau
उष्णाभिप्रायिणः uṣṇābhiprāyiṇaḥ
Vocative उष्णाभिप्रायिन् uṣṇābhiprāyin
उष्णाभिप्रायिणौ uṣṇābhiprāyiṇau
उष्णाभिप्रायिणः uṣṇābhiprāyiṇaḥ
Accusative उष्णाभिप्रायिणम् uṣṇābhiprāyiṇam
उष्णाभिप्रायिणौ uṣṇābhiprāyiṇau
उष्णाभिप्रायिणः uṣṇābhiprāyiṇaḥ
Instrumental उष्णाभिप्रायिणा uṣṇābhiprāyiṇā
उष्णाभिप्रायिभ्याम् uṣṇābhiprāyibhyām
उष्णाभिप्रायिभिः uṣṇābhiprāyibhiḥ
Dative उष्णाभिप्रायिणे uṣṇābhiprāyiṇe
उष्णाभिप्रायिभ्याम् uṣṇābhiprāyibhyām
उष्णाभिप्रायिभ्यः uṣṇābhiprāyibhyaḥ
Ablative उष्णाभिप्रायिणः uṣṇābhiprāyiṇaḥ
उष्णाभिप्रायिभ्याम् uṣṇābhiprāyibhyām
उष्णाभिप्रायिभ्यः uṣṇābhiprāyibhyaḥ
Genitive उष्णाभिप्रायिणः uṣṇābhiprāyiṇaḥ
उष्णाभिप्रायिणोः uṣṇābhiprāyiṇoḥ
उष्णाभिप्रायिणम् uṣṇābhiprāyiṇam
Locative उष्णाभिप्रायिणि uṣṇābhiprāyiṇi
उष्णाभिप्रायिणोः uṣṇābhiprāyiṇoḥ
उष्णाभिप्रायिषु uṣṇābhiprāyiṣu