Ferramentas de sânscrito

Declinação do sânscrito


Declinação de उष्णाभिप्रायिन् uṣṇābhiprāyin, m.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo उष्णाभिप्रायी uṣṇābhiprāyī
उष्णाभिप्रायिणौ uṣṇābhiprāyiṇau
उष्णाभिप्रायिणः uṣṇābhiprāyiṇaḥ
Vocativo उष्णाभिप्रायिन् uṣṇābhiprāyin
उष्णाभिप्रायिणौ uṣṇābhiprāyiṇau
उष्णाभिप्रायिणः uṣṇābhiprāyiṇaḥ
Acusativo उष्णाभिप्रायिणम् uṣṇābhiprāyiṇam
उष्णाभिप्रायिणौ uṣṇābhiprāyiṇau
उष्णाभिप्रायिणः uṣṇābhiprāyiṇaḥ
Instrumental उष्णाभिप्रायिणा uṣṇābhiprāyiṇā
उष्णाभिप्रायिभ्याम् uṣṇābhiprāyibhyām
उष्णाभिप्रायिभिः uṣṇābhiprāyibhiḥ
Dativo उष्णाभिप्रायिणे uṣṇābhiprāyiṇe
उष्णाभिप्रायिभ्याम् uṣṇābhiprāyibhyām
उष्णाभिप्रायिभ्यः uṣṇābhiprāyibhyaḥ
Ablativo उष्णाभिप्रायिणः uṣṇābhiprāyiṇaḥ
उष्णाभिप्रायिभ्याम् uṣṇābhiprāyibhyām
उष्णाभिप्रायिभ्यः uṣṇābhiprāyibhyaḥ
Genitivo उष्णाभिप्रायिणः uṣṇābhiprāyiṇaḥ
उष्णाभिप्रायिणोः uṣṇābhiprāyiṇoḥ
उष्णाभिप्रायिणम् uṣṇābhiprāyiṇam
Locativo उष्णाभिप्रायिणि uṣṇābhiprāyiṇi
उष्णाभिप्रायिणोः uṣṇābhiprāyiṇoḥ
उष्णाभिप्रायिषु uṣṇābhiprāyiṣu