| Singular | Dual | Plural |
Nominativo |
उष्णाभिप्रायी
uṣṇābhiprāyī
|
उष्णाभिप्रायिणौ
uṣṇābhiprāyiṇau
|
उष्णाभिप्रायिणः
uṣṇābhiprāyiṇaḥ
|
Vocativo |
उष्णाभिप्रायिन्
uṣṇābhiprāyin
|
उष्णाभिप्रायिणौ
uṣṇābhiprāyiṇau
|
उष्णाभिप्रायिणः
uṣṇābhiprāyiṇaḥ
|
Acusativo |
उष्णाभिप्रायिणम्
uṣṇābhiprāyiṇam
|
उष्णाभिप्रायिणौ
uṣṇābhiprāyiṇau
|
उष्णाभिप्रायिणः
uṣṇābhiprāyiṇaḥ
|
Instrumental |
उष्णाभिप्रायिणा
uṣṇābhiprāyiṇā
|
उष्णाभिप्रायिभ्याम्
uṣṇābhiprāyibhyām
|
उष्णाभिप्रायिभिः
uṣṇābhiprāyibhiḥ
|
Dativo |
उष्णाभिप्रायिणे
uṣṇābhiprāyiṇe
|
उष्णाभिप्रायिभ्याम्
uṣṇābhiprāyibhyām
|
उष्णाभिप्रायिभ्यः
uṣṇābhiprāyibhyaḥ
|
Ablativo |
उष्णाभिप्रायिणः
uṣṇābhiprāyiṇaḥ
|
उष्णाभिप्रायिभ्याम्
uṣṇābhiprāyibhyām
|
उष्णाभिप्रायिभ्यः
uṣṇābhiprāyibhyaḥ
|
Genitivo |
उष्णाभिप्रायिणः
uṣṇābhiprāyiṇaḥ
|
उष्णाभिप्रायिणोः
uṣṇābhiprāyiṇoḥ
|
उष्णाभिप्रायिणम्
uṣṇābhiprāyiṇam
|
Locativo |
उष्णाभिप्रायिणि
uṣṇābhiprāyiṇi
|
उष्णाभिप्रायिणोः
uṣṇābhiprāyiṇoḥ
|
उष्णाभिप्रायिषु
uṣṇābhiprāyiṣu
|