Sanskrit tools

Sanskrit declension


Declension of उष्मान्विता uṣmānvitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उष्मान्विता uṣmānvitā
उष्मान्विते uṣmānvite
उष्मान्विताः uṣmānvitāḥ
Vocative उष्मान्विते uṣmānvite
उष्मान्विते uṣmānvite
उष्मान्विताः uṣmānvitāḥ
Accusative उष्मान्विताम् uṣmānvitām
उष्मान्विते uṣmānvite
उष्मान्विताः uṣmānvitāḥ
Instrumental उष्मान्वितया uṣmānvitayā
उष्मान्विताभ्याम् uṣmānvitābhyām
उष्मान्विताभिः uṣmānvitābhiḥ
Dative उष्मान्वितायै uṣmānvitāyai
उष्मान्विताभ्याम् uṣmānvitābhyām
उष्मान्विताभ्यः uṣmānvitābhyaḥ
Ablative उष्मान्वितायाः uṣmānvitāyāḥ
उष्मान्विताभ्याम् uṣmānvitābhyām
उष्मान्विताभ्यः uṣmānvitābhyaḥ
Genitive उष्मान्वितायाः uṣmānvitāyāḥ
उष्मान्वितयोः uṣmānvitayoḥ
उष्मान्वितानाम् uṣmānvitānām
Locative उष्मान्वितायाम् uṣmānvitāyām
उष्मान्वितयोः uṣmānvitayoḥ
उष्मान्वितासु uṣmānvitāsu