| Singular | Dual | Plural |
Nominative |
उष्मान्विता
uṣmānvitā
|
उष्मान्विते
uṣmānvite
|
उष्मान्विताः
uṣmānvitāḥ
|
Vocative |
उष्मान्विते
uṣmānvite
|
उष्मान्विते
uṣmānvite
|
उष्मान्विताः
uṣmānvitāḥ
|
Accusative |
उष्मान्विताम्
uṣmānvitām
|
उष्मान्विते
uṣmānvite
|
उष्मान्विताः
uṣmānvitāḥ
|
Instrumental |
उष्मान्वितया
uṣmānvitayā
|
उष्मान्विताभ्याम्
uṣmānvitābhyām
|
उष्मान्विताभिः
uṣmānvitābhiḥ
|
Dative |
उष्मान्वितायै
uṣmānvitāyai
|
उष्मान्विताभ्याम्
uṣmānvitābhyām
|
उष्मान्विताभ्यः
uṣmānvitābhyaḥ
|
Ablative |
उष्मान्वितायाः
uṣmānvitāyāḥ
|
उष्मान्विताभ्याम्
uṣmānvitābhyām
|
उष्मान्विताभ्यः
uṣmānvitābhyaḥ
|
Genitive |
उष्मान्वितायाः
uṣmānvitāyāḥ
|
उष्मान्वितयोः
uṣmānvitayoḥ
|
उष्मान्वितानाम्
uṣmānvitānām
|
Locative |
उष्मान्वितायाम्
uṣmānvitāyām
|
उष्मान्वितयोः
uṣmānvitayoḥ
|
उष्मान्वितासु
uṣmānvitāsu
|