Herramientas de sánscrito

Declinación del sánscrito


Declinación de उष्मान्विता uṣmānvitā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo उष्मान्विता uṣmānvitā
उष्मान्विते uṣmānvite
उष्मान्विताः uṣmānvitāḥ
Vocativo उष्मान्विते uṣmānvite
उष्मान्विते uṣmānvite
उष्मान्विताः uṣmānvitāḥ
Acusativo उष्मान्विताम् uṣmānvitām
उष्मान्विते uṣmānvite
उष्मान्विताः uṣmānvitāḥ
Instrumental उष्मान्वितया uṣmānvitayā
उष्मान्विताभ्याम् uṣmānvitābhyām
उष्मान्विताभिः uṣmānvitābhiḥ
Dativo उष्मान्वितायै uṣmānvitāyai
उष्मान्विताभ्याम् uṣmānvitābhyām
उष्मान्विताभ्यः uṣmānvitābhyaḥ
Ablativo उष्मान्वितायाः uṣmānvitāyāḥ
उष्मान्विताभ्याम् uṣmānvitābhyām
उष्मान्विताभ्यः uṣmānvitābhyaḥ
Genitivo उष्मान्वितायाः uṣmānvitāyāḥ
उष्मान्वितयोः uṣmānvitayoḥ
उष्मान्वितानाम् uṣmānvitānām
Locativo उष्मान्वितायाम् uṣmānvitāyām
उष्मान्वितयोः uṣmānvitayoḥ
उष्मान्वितासु uṣmānvitāsu