| Singular | Dual | Plural |
Nominativo |
उष्मान्विता
uṣmānvitā
|
उष्मान्विते
uṣmānvite
|
उष्मान्विताः
uṣmānvitāḥ
|
Vocativo |
उष्मान्विते
uṣmānvite
|
उष्मान्विते
uṣmānvite
|
उष्मान्विताः
uṣmānvitāḥ
|
Acusativo |
उष्मान्विताम्
uṣmānvitām
|
उष्मान्विते
uṣmānvite
|
उष्मान्विताः
uṣmānvitāḥ
|
Instrumental |
उष्मान्वितया
uṣmānvitayā
|
उष्मान्विताभ्याम्
uṣmānvitābhyām
|
उष्मान्विताभिः
uṣmānvitābhiḥ
|
Dativo |
उष्मान्वितायै
uṣmānvitāyai
|
उष्मान्विताभ्याम्
uṣmānvitābhyām
|
उष्मान्विताभ्यः
uṣmānvitābhyaḥ
|
Ablativo |
उष्मान्वितायाः
uṣmānvitāyāḥ
|
उष्मान्विताभ्याम्
uṣmānvitābhyām
|
उष्मान्विताभ्यः
uṣmānvitābhyaḥ
|
Genitivo |
उष्मान्वितायाः
uṣmānvitāyāḥ
|
उष्मान्वितयोः
uṣmānvitayoḥ
|
उष्मान्वितानाम्
uṣmānvitānām
|
Locativo |
उष्मान्वितायाम्
uṣmānvitāyām
|
उष्मान्वितयोः
uṣmānvitayoḥ
|
उष्मान्वितासु
uṣmānvitāsu
|