Sanskrit tools

Sanskrit declension


Declension of ऋद्धिकाम ṛddhikāma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋद्धिकामः ṛddhikāmaḥ
ऋद्धिकामौ ṛddhikāmau
ऋद्धिकामाः ṛddhikāmāḥ
Vocative ऋद्धिकाम ṛddhikāma
ऋद्धिकामौ ṛddhikāmau
ऋद्धिकामाः ṛddhikāmāḥ
Accusative ऋद्धिकामम् ṛddhikāmam
ऋद्धिकामौ ṛddhikāmau
ऋद्धिकामान् ṛddhikāmān
Instrumental ऋद्धिकामेन ṛddhikāmena
ऋद्धिकामाभ्याम् ṛddhikāmābhyām
ऋद्धिकामैः ṛddhikāmaiḥ
Dative ऋद्धिकामाय ṛddhikāmāya
ऋद्धिकामाभ्याम् ṛddhikāmābhyām
ऋद्धिकामेभ्यः ṛddhikāmebhyaḥ
Ablative ऋद्धिकामात् ṛddhikāmāt
ऋद्धिकामाभ्याम् ṛddhikāmābhyām
ऋद्धिकामेभ्यः ṛddhikāmebhyaḥ
Genitive ऋद्धिकामस्य ṛddhikāmasya
ऋद्धिकामयोः ṛddhikāmayoḥ
ऋद्धिकामानाम् ṛddhikāmānām
Locative ऋद्धिकामे ṛddhikāme
ऋद्धिकामयोः ṛddhikāmayoḥ
ऋद्धिकामेषु ṛddhikāmeṣu