| Singular | Dual | Plural |
Nominativo |
ऋद्धिकामः
ṛddhikāmaḥ
|
ऋद्धिकामौ
ṛddhikāmau
|
ऋद्धिकामाः
ṛddhikāmāḥ
|
Vocativo |
ऋद्धिकाम
ṛddhikāma
|
ऋद्धिकामौ
ṛddhikāmau
|
ऋद्धिकामाः
ṛddhikāmāḥ
|
Acusativo |
ऋद्धिकामम्
ṛddhikāmam
|
ऋद्धिकामौ
ṛddhikāmau
|
ऋद्धिकामान्
ṛddhikāmān
|
Instrumental |
ऋद्धिकामेन
ṛddhikāmena
|
ऋद्धिकामाभ्याम्
ṛddhikāmābhyām
|
ऋद्धिकामैः
ṛddhikāmaiḥ
|
Dativo |
ऋद्धिकामाय
ṛddhikāmāya
|
ऋद्धिकामाभ्याम्
ṛddhikāmābhyām
|
ऋद्धिकामेभ्यः
ṛddhikāmebhyaḥ
|
Ablativo |
ऋद्धिकामात्
ṛddhikāmāt
|
ऋद्धिकामाभ्याम्
ṛddhikāmābhyām
|
ऋद्धिकामेभ्यः
ṛddhikāmebhyaḥ
|
Genitivo |
ऋद्धिकामस्य
ṛddhikāmasya
|
ऋद्धिकामयोः
ṛddhikāmayoḥ
|
ऋद्धिकामानाम्
ṛddhikāmānām
|
Locativo |
ऋद्धिकामे
ṛddhikāme
|
ऋद्धिकामयोः
ṛddhikāmayoḥ
|
ऋद्धिकामेषु
ṛddhikāmeṣu
|