Herramientas de sánscrito

Declinación del sánscrito


Declinación de ऋद्धिकाम ṛddhikāma, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ऋद्धिकामः ṛddhikāmaḥ
ऋद्धिकामौ ṛddhikāmau
ऋद्धिकामाः ṛddhikāmāḥ
Vocativo ऋद्धिकाम ṛddhikāma
ऋद्धिकामौ ṛddhikāmau
ऋद्धिकामाः ṛddhikāmāḥ
Acusativo ऋद्धिकामम् ṛddhikāmam
ऋद्धिकामौ ṛddhikāmau
ऋद्धिकामान् ṛddhikāmān
Instrumental ऋद्धिकामेन ṛddhikāmena
ऋद्धिकामाभ्याम् ṛddhikāmābhyām
ऋद्धिकामैः ṛddhikāmaiḥ
Dativo ऋद्धिकामाय ṛddhikāmāya
ऋद्धिकामाभ्याम् ṛddhikāmābhyām
ऋद्धिकामेभ्यः ṛddhikāmebhyaḥ
Ablativo ऋद्धिकामात् ṛddhikāmāt
ऋद्धिकामाभ्याम् ṛddhikāmābhyām
ऋद्धिकामेभ्यः ṛddhikāmebhyaḥ
Genitivo ऋद्धिकामस्य ṛddhikāmasya
ऋद्धिकामयोः ṛddhikāmayoḥ
ऋद्धिकामानाम् ṛddhikāmānām
Locativo ऋद्धिकामे ṛddhikāme
ऋद्धिकामयोः ṛddhikāmayoḥ
ऋद्धिकामेषु ṛddhikāmeṣu