Sanskrit tools

Sanskrit declension


Declension of ऋभ्वन् ṛbhvan, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative ऋभ्व ṛbhva
ऋभ्वणी ṛbhvaṇī
ऋभ्वाणि ṛbhvāṇi
Vocative ऋभ्व ṛbhva
ऋभ्वन् ṛbhvan
ऋभ्वणी ṛbhvaṇī
ऋभ्वाणि ṛbhvāṇi
Accusative ऋभ्व ṛbhva
ऋभ्वणी ṛbhvaṇī
ऋभ्वाणि ṛbhvāṇi
Instrumental ऋभ्वणा ṛbhvaṇā
ऋभ्वभ्याम् ṛbhvabhyām
ऋभ्वभिः ṛbhvabhiḥ
Dative ऋभ्वणे ṛbhvaṇe
ऋभ्वभ्याम् ṛbhvabhyām
ऋभ्वभ्यः ṛbhvabhyaḥ
Ablative ऋभ्वणः ṛbhvaṇaḥ
ऋभ्वभ्याम् ṛbhvabhyām
ऋभ्वभ्यः ṛbhvabhyaḥ
Genitive ऋभ्वणः ṛbhvaṇaḥ
ऋभ्वणोः ṛbhvaṇoḥ
ऋभ्वणाम् ṛbhvaṇām
Locative ऋभ्वणि ṛbhvaṇi
ऋभनि ṛbhani
ऋभ्वणोः ṛbhvaṇoḥ
ऋभ्वसु ṛbhvasu