Singular | Dual | Plural | |
Nominativo |
ऋभ्व
ṛbhva |
ऋभ्वणी
ṛbhvaṇī |
ऋभ्वाणि
ṛbhvāṇi |
Vocativo |
ऋभ्व
ṛbhva ऋभ्वन् ṛbhvan |
ऋभ्वणी
ṛbhvaṇī |
ऋभ्वाणि
ṛbhvāṇi |
Acusativo |
ऋभ्व
ṛbhva |
ऋभ्वणी
ṛbhvaṇī |
ऋभ्वाणि
ṛbhvāṇi |
Instrumental |
ऋभ्वणा
ṛbhvaṇā |
ऋभ्वभ्याम्
ṛbhvabhyām |
ऋभ्वभिः
ṛbhvabhiḥ |
Dativo |
ऋभ्वणे
ṛbhvaṇe |
ऋभ्वभ्याम्
ṛbhvabhyām |
ऋभ्वभ्यः
ṛbhvabhyaḥ |
Ablativo |
ऋभ्वणः
ṛbhvaṇaḥ |
ऋभ्वभ्याम्
ṛbhvabhyām |
ऋभ्वभ्यः
ṛbhvabhyaḥ |
Genitivo |
ऋभ्वणः
ṛbhvaṇaḥ |
ऋभ्वणोः
ṛbhvaṇoḥ |
ऋभ्वणाम्
ṛbhvaṇām |
Locativo |
ऋभ्वणि
ṛbhvaṇi ऋभनि ṛbhani |
ऋभ्वणोः
ṛbhvaṇoḥ |
ऋभ्वसु
ṛbhvasu |