Herramientas de sánscrito

Declinación del sánscrito


Declinación de ऋभ्वन् ṛbhvan, n.

Referencia(s) (en inglés): Müller p. 87, §192 - .
SingularDualPlural
Nominativo ऋभ्व ṛbhva
ऋभ्वणी ṛbhvaṇī
ऋभ्वाणि ṛbhvāṇi
Vocativo ऋभ्व ṛbhva
ऋभ्वन् ṛbhvan
ऋभ्वणी ṛbhvaṇī
ऋभ्वाणि ṛbhvāṇi
Acusativo ऋभ्व ṛbhva
ऋभ्वणी ṛbhvaṇī
ऋभ्वाणि ṛbhvāṇi
Instrumental ऋभ्वणा ṛbhvaṇā
ऋभ्वभ्याम् ṛbhvabhyām
ऋभ्वभिः ṛbhvabhiḥ
Dativo ऋभ्वणे ṛbhvaṇe
ऋभ्वभ्याम् ṛbhvabhyām
ऋभ्वभ्यः ṛbhvabhyaḥ
Ablativo ऋभ्वणः ṛbhvaṇaḥ
ऋभ्वभ्याम् ṛbhvabhyām
ऋभ्वभ्यः ṛbhvabhyaḥ
Genitivo ऋभ्वणः ṛbhvaṇaḥ
ऋभ्वणोः ṛbhvaṇoḥ
ऋभ्वणाम् ṛbhvaṇām
Locativo ऋभ्वणि ṛbhvaṇi
ऋभनि ṛbhani
ऋभ्वणोः ṛbhvaṇoḥ
ऋभ्वसु ṛbhvasu